B 187-31 Deśabalividhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 187/31
Title: Deśabalividhi
Dimensions: 28 x 10.5 cm x 116 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/626
Remarks:
Reel No. B 187-31 Inventory No. 17078
Title Deśabalividhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper (loose)
State complete
Size 28 x 10.5 cm
Folios 116
Lines per Folio 6
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/626
Manuscript Features
An additional note is written separately in a folio, which should have added at the beginning folio. There is mentioned of king Bhūpatīnda Malla and bhīmasenamāhābhairava. (See below "an additional note". )
Excerpts
Beginning
❖ śrīnamaḥ guruve ||
atha deśabalividhir llikhyate || ||
yajamāna puṣpa(2)bhājana || adyetyādi || vākya ||
śrīsamvattāmaṇḍalānte kramapadanihitāṃ (3) nandaśaktiḥ subhīmā,
sṛṣṭanyāye catuskaṃ, akulakulagataṃ, pañcakaṃ cānya ṣa(4)ṭkaṃ |
catvāre pañcakonyaṃ, punarapi caturaṃ, tatvato maṇḍana,
saṃśṛtaṃ jena tasmai (5) namata guruvaṃ bhairavaśrīkujeśaṃ || ||
śyāmāraktātrinetrāstanabharaṇa(6)mitā mattamātaṃgagāmī,
bīmboṣṭhī, cārunetrā pṛthutaraje ghanā, mekhalā(fol. 2r1) ratnaśobhe |
devāṅge vastraśobhe, varavarakusume varvvarākeśa bhāro,
sā(2)me śrīkubjikākhyā vitaratu tarasā jñāna divyaughamoghaḥ || || (fol. 1v1-2r2)
«Extracts:»
iti śrī 3 siddhilakṣmīmate(fol. 9v4) prakāśe jayadrathe vidyāpīṭhe pratyaṃgīryyā kṣetrābalipīṭhastavaṃ samā(5)ptaṃ || ||
iti śrīśivaśaktisamarasatvaṃ mahā(fol. 100v2)māyāstotraṃ samāptaṃḥ || ||
End
yajamānasya sagasparivārāṇā, āyurārogyaṃmeśvaryya janadhana(6)lakṣmī
santatisantāna vṛddhirastu yathāśāstrokta phalavalaṃ dāyino bhava(fol. 116v1)ntu ||
anyatra śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmāt kāruṇyabhāve(2)na, rakṣa rakṣa parameśvari || ||
samaya chāya || tarppaṇa || prītaprete(3)tyā ||
ekāneka ambepūrvva || vela julaṅāva, bali visarjjana yāya (4) ||
deśa ṅuyakaṃ holake || bājanaṃ suddhā || (fol. 115v-116v4)
Colophon
iti deśabalividhiḥ (fol. 116v5) samāptaḥ || || śubha || ||
«An additional Note:»
mānavagotra yajamānasya śrī 2 jayabhūpatīmallavarmmaṇaḥ śrī 3 (2) bhīmasenamāhābhairavaprītyarthaṃ suvarṇṇaliptamukha pratiṣṭhā ||
de(3)śabalyārcca pujākatuṃ purṣpabhājanaṃ samarppayāmi || || (exp. 1:1-3)
Microfilm Details
Reel No. B 187/31
Date of Filming 27-01-1972
Exposures 116
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 08-09-2005
Bibliography